Original

तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः ।बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ॥ २१ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा सर्वे ते कुरुजाङ्गलाः बाष्प-संदिग्धया वाचा रुरुदुः भरत-ऋषभ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुरुजाङ्गलाः कुरुजाङ्गल pos=n,g=m,c=1,n=p
बाष्प बाष्प pos=n,comp=y
संदिग्धया संदिह् pos=va,g=f,c=3,n=s,f=part
वाचा वाच् pos=n,g=f,c=3,n=s
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s