Original

मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः ।ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ ॥ २० ॥

Segmented

मम तु अन्धस्य वृद्धस्य हत-पुत्रस्य का गतिः ऋते वनम् महाभागाः तत् माम् अनुज्ञा अर्हथ

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
तु तु pos=i
अन्धस्य अन्ध pos=a,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ऋते ऋते pos=i
वनम् वन pos=n,g=n,c=2,n=s
महाभागाः महाभाग pos=a,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुज्ञा अनुज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat