Original

भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने ।विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति ॥ २ ॥

Segmented

भीष्मे स्वर्गम् अनुप्राप्ते गते च मधुसूदने विदुरे संजये च एव को ऽन्यो माम् वक्तुम् अर्हति

Analysis

Word Lemma Parse
भीष्मे भीष्म pos=n,g=m,c=7,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अनुप्राप्ते अनुप्राप् pos=va,g=m,c=7,n=s,f=part
गते गम् pos=va,g=m,c=7,n=s,f=part
pos=i
मधुसूदने मधुसूदन pos=n,g=m,c=7,n=s
विदुरे विदुर pos=n,g=m,c=7,n=s
संजये संजय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat