Original

श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः ।उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ॥ १८ ॥

Segmented

श्रान्तो ऽस्मि वयसा अनेन तथा पुत्र-विनाकृतः उपवास-कृशः च अस्मि गान्धारी-सहितः ऽनघाः

Analysis

Word Lemma Parse
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वयसा वयस् pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
तथा तथा pos=i
पुत्र पुत्र pos=n,comp=y
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s
उपवास उपवास pos=n,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
गान्धारी गान्धारी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ऽनघाः अनघ pos=a,g=m,c=8,n=p