Original

अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती ।न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम ॥ १७ ॥

Segmented

अस्माकम् भवताम् च एव या इयम् प्रीतिः हि शाश्वती न च अन्येषु अस्ति देशेषु राज्ञाम् इति मतिः मम

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
हि हि pos=i
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
pos=i
pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
देशेषु देश pos=n,g=m,c=7,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s