Original

अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे ।व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च ।भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा ॥ १६ ॥

Segmented

अरण्य-गमने बुद्धिः गान्धारी-सहितस्य मे व्यासस्य अनुमते राज्ञः तथा कुन्ती-सुतस्य च भवन्तो अपि अनुजानन्तु मा वो ऽन्या भूद् विचारणा

Analysis

Word Lemma Parse
अरण्य अरण्य pos=n,comp=y
गमने गमन pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
गान्धारी गान्धारी pos=n,comp=y
सहितस्य सहित pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
अपि अपि pos=i
अनुजानन्तु अनुज्ञा pos=v,p=3,n=p,l=lot
मा मा pos=i
वो त्वद् pos=n,g=,c=6,n=p
ऽन्या अन्य pos=n,g=f,c=1,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
विचारणा विचारणा pos=n,g=f,c=1,n=s