Original

यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते ।तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥ १५ ॥

Segmented

यद् इदानीम् अहम् ब्रूयाम् अस्मिन् काल उपस्थिते तथा भवद्भिः कर्तव्यम् अ विचार्य वचो मम

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
इदानीम् इदानीम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काल काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
विचार्य विचारय् pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s