Original

भवन्तः कुरवश्चैव बहुकालं सहोषिताः ।परस्परस्य सुहृदः परस्परहिते रताः ॥ १४ ॥

Segmented

भवन्तः कुरवः च एव बहु-कालम् सह उषिताः परस्परस्य सुहृदः परस्पर-हिते रताः

Analysis

Word Lemma Parse
भवन्तः भवत् pos=a,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
बहु बहु pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
सह सह pos=i
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part