Original

शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः ।क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः ॥ १३ ॥

Segmented

शृण्वन्ति एकाग्र-मनसः ब्राह्मणाः कुरुजाङ्गलाः क्षत्रियाः च एव वैश्याः च शूद्राः च एव समागताः

Analysis

Word Lemma Parse
शृण्वन्ति श्रु pos=v,p=3,n=p,l=lat
एकाग्र एकाग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
कुरुजाङ्गलाः कुरुजाङ्गल pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part