Original

ब्राह्मणांश्च महीपालान्नानादेशसमागतान् ।ततः प्राह महातेजा धृतराष्ट्रो महीपतिः ॥ १२ ॥

Segmented

ब्राह्मणान् च महीपालान् नाना देश-समागतान् ततः प्राह महा-तेजाः धृतराष्ट्रो महीपतिः

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
महीपालान् महीपाल pos=n,g=m,c=2,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
ततः ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s