Original

ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा ।सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा ।समवेतांश्च तान्सर्वान्पौरजानपदानथ ॥ ११ ॥

Segmented

ततो निष्क्रम्य नृपतिः तस्मात् अन्तःपुरात् तदा सर्वम् सुहृद्-जनम् च एव सर्वाः च प्रकृतीः तथा समवेतान् च तान् सर्वान् पौर-जानपदान् अथ

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्क्रम्य निष्क्रम् pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
अन्तःपुरात् अन्तःपुर pos=n,g=n,c=5,n=s
तदा तदा pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
तथा तथा pos=i
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
अथ अथ pos=i