Original

वैशंपायन उवाच ।इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः ।स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥ १० ॥

Segmented

वैशंपायन उवाच इति उक्त्वा धर्मराजाय प्रेषयामास पार्थिवः स च तद्-वचनात् सर्वम् समानिन्ये महीपतिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
धर्मराजाय धर्मराज pos=n,g=m,c=4,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समानिन्ये समानी pos=v,p=3,n=s,l=lit
महीपतिः महीपति pos=n,g=m,c=1,n=s