Original

तत्र मित्रबलं राजन्मौलेन न विशिष्यते ।श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः ॥ ८ ॥

Segmented

तत्र मित्र-बलम् राजन् मौलेन न विशिष्यते श्रेणी-बलम् भृतम् च एव तुल्य एव इति मे मतिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मित्र मित्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मौलेन मौल pos=a,g=n,c=3,n=s
pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
श्रेणी श्रेणि pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
भृतम् भृ pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
तुल्य तुल्य pos=a,g=n,c=1,n=d
एव एव pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s