Original

प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् ।आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥ ५ ॥

Segmented

प्रयास्यमानो नृपतिः त्रिविधम् परिचिन्तयेत् आत्मनः च एव शत्रोः च शक्तिम् शास्त्र-विशारदः

Analysis

Word Lemma Parse
प्रयास्यमानो प्रया pos=va,g=m,c=1,n=s,f=part
नृपतिः नृपति pos=n,g=m,c=1,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=2,n=s
परिचिन्तयेत् परिचिन्तय् pos=v,p=3,n=s,l=vidhilin
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s