Original

व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः ।कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् ॥ ४ ॥

Segmented

व्यसनम् भेदनम् च एव शत्रूणाम् कारयेत् ततः कर्शनम् भीषणम् च एव युद्धे च अपि बहु-क्षयम्

Analysis

Word Lemma Parse
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
भेदनम् भेदन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i
कर्शनम् कर्शन pos=n,g=n,c=2,n=s
भीषणम् भीषण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
बहु बहु pos=a,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s