Original

पर्युपासनकाले तु विपरीतं विधीयते ।आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः ॥ ३ ॥

Segmented

पर्युपासन-काले तु विपरीतम् विधीयते आमर्द-काले राज-इन्द्र व्यपसर्पः ततस् वरः

Analysis

Word Lemma Parse
पर्युपासन पर्युपासन pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
आमर्द आमर्द pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
व्यपसर्पः व्यपसर्प pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वरः वर pos=a,g=m,c=1,n=s