Original

अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः ।पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् ॥ २३ ॥

Segmented

अश्वमेध-सहस्रेण यो यजेत् पृथिवीपतिः पालयेद् वा अपि धर्मेण प्रजाः तुल्यम् फलम् लभेत्

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
यजेत् यज् pos=v,p=3,n=s,l=vidhilin
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
पालयेद् पालय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin