Original

एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण ।प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥ २२ ॥

Segmented

एतत् सर्वम् यथान्यायम् कुर्वीथा भूरि-दक्षिण प्रियः तथा प्रजानाम् त्वम् स्वर्गे सुखम् अवाप्स्यसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
कुर्वीथा कृ pos=v,p=2,n=s,l=vidhilin
भूरि भूरि pos=n,comp=y
दक्षिण दक्षिणा pos=n,g=m,c=8,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
तथा तथा pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
त्वम् त्व pos=n,g=n,c=1,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt