Original

भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च ।मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥ २१ ॥

Segmented

भीष्मेण पूर्वम् उक्तो ऽसि कृष्णेन विदुरेण च मया अपि अवश्यम् वक्तव्यम् प्रीत्या ते नृप-सत्तम

Analysis

Word Lemma Parse
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
अवश्यम् अवश्यम् pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s