Original

एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् ।उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च ॥ २० ॥

Segmented

एवम् त्वया कुरुश्रेष्ठ वर्तितव्यम् प्रजा-हितम् उभयोः लोकयोः तात प्राप्तये नित्यम् एव च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
प्रजा प्रजा pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
लोकयोः लोक pos=n,g=m,c=6,n=d
तात तात pos=n,g=m,c=8,n=s
प्राप्तये प्राप्ति pos=n,g=f,c=4,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
pos=i