Original

राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः ।तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् ॥ २ ॥

Segmented

राज-इन्द्र पर्युपासीथाः छित्त्वा द्वैविध्यम् आत्मनः तुष्ट-पुः-बलः शत्रुः आत्मवान् इति च स्मरेत्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पर्युपासीथाः पर्युपास् pos=v,p=2,n=s,l=vidhilin
छित्त्वा छिद् pos=vi
द्वैविध्यम् द्वैविध्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तुष्ट तुष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
स्मरेत् स्मृ pos=v,p=3,n=s,l=vidhilin