Original

एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः ।प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् ॥ १९ ॥

Segmented

एवम् कुर्वन् शुभाः वाचो लोके अस्मिन् शृणुते नृपः प्रेत्य स्वर्गम् तथा आप्नोति प्रजा धर्मेण पालयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
शुभाः शुभ pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
शृणुते श्रु pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
तथा तथा pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part