Original

सर्वथैव महाराज शरीरं धारयेदिह ।प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् ॥ १८ ॥

Segmented

सर्वथा एव महा-राज शरीरम् धारयेद् इह प्रेत्य इह च एव कर्तव्यम् आत्म-निःश्रेयसम् परम्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
धारयेद् धारय् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
प्रेत्य प्रे pos=vi
इह इह pos=i
pos=i
एव एव pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
आत्म आत्मन् pos=n,comp=y
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s