Original

लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् ।ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् ॥ १७ ॥

Segmented

लब्धम् प्रशमयेद् राजा निक्षिपेद् धनिनो नरान् ज्ञात्वा स्व-विषयम् तम् च साम-आदिभिः उपक्रमेत्

Analysis

Word Lemma Parse
लब्धम् लभ् pos=va,g=m,c=2,n=s,f=part
प्रशमयेद् प्रशमय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
निक्षिपेद् निक्षिप् pos=v,p=3,n=s,l=vidhilin
धनिनो धनिन् pos=a,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
स्व स्व pos=a,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
साम सामन् pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p
उपक्रमेत् उपक्रम् pos=v,p=3,n=s,l=vidhilin