Original

सादयित्वा परबलं कृत्वा च बलहर्षणम् ।स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥ १६ ॥

Segmented

सादयित्वा पर-बलम् कृत्वा च बल-हर्षणम् स्व-भूमौ योजयेद् युद्धम् पर-भूमौ तथा एव च

Analysis

Word Lemma Parse
सादयित्वा सादय् pos=vi
पर पर pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
बल बल pos=n,comp=y
हर्षणम् हर्षण pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
योजयेद् योजय् pos=v,p=3,n=s,l=vidhilin
युद्धम् युद्ध pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i