Original

अथोपपत्त्या शकटं पद्मं वज्रं च भारत ।उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥ १५ ॥

Segmented

अथ उपपत्त्या शकटम् पद्मम् वज्रम् च भारत उशना वेद यत् शास्त्रम् तत्र एतत् विहितम् विभो

Analysis

Word Lemma Parse
अथ अथ pos=i
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
शकटम् शकट pos=n,g=n,c=2,n=s
पद्मम् पद्म pos=n,g=n,c=2,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
उशना उशनस् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s