Original

स्थूणाश्मानं वाजिरथप्रधानां ध्वजद्रुमैः संवृतकूलरोधसम् ।पदातिनागैर्बहुकर्दमां नदीं सपत्ननाशे नृपतिः प्रयायात् ॥ १४ ॥

Segmented

स्थूणा-अश्मानम् वाजि-रथ-प्रधानाम् ध्वज-द्रुमैः संवृत-कूल-रोधसम् पदाति-नागैः बहु-कर्दमाम् नदीम् सपत्न-नाशे नृपतिः प्रयायात्

Analysis

Word Lemma Parse
स्थूणा स्थूणा pos=n,comp=y
अश्मानम् अश्मन् pos=n,g=m,c=2,n=s
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
प्रधानाम् प्रधान pos=n,g=f,c=2,n=s
ध्वज ध्वज pos=n,comp=y
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
संवृत संवृ pos=va,comp=y,f=part
कूल कूल pos=n,comp=y
रोधसम् रोधस् pos=n,g=f,c=2,n=s
पदाति पदाति pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
कर्दमाम् कर्दम pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
सपत्न सपत्न pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रयायात् प्रया pos=v,p=3,n=s,l=vidhilin