Original

तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः ।आहूतश्चाप्यथो यायादनृतावपि पार्थिवः ॥ १३ ॥

Segmented

तुष्ट-पुः-बलः यायाद् राजा वृद्धि-उदये रतः आहूतः च अपि अथो यायाद् अनृतौ अपि पार्थिवः

Analysis

Word Lemma Parse
तुष्ट तुष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
यायाद् या pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
वृद्धि वृद्धि pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
अथो अथो pos=i
यायाद् या pos=v,p=3,n=s,l=vidhilin
अनृतौ अनृतु pos=n,g=m,c=7,n=s
अपि अपि pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s