Original

यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परंतप ।संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा ॥ १२ ॥

Segmented

यात्राम् यायाद् बलैः युक्तो राजा षड्भिः परंतप संयुक्तो देश-कालाभ्याम् बलैः आत्म-गुणैः तथा

Analysis

Word Lemma Parse
यात्राम् यात्रा pos=n,g=f,c=2,n=s
यायाद् या pos=v,p=3,n=s,l=vidhilin
बलैः बल pos=n,g=n,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
षड्भिः षष् pos=n,g=n,c=3,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
देश देश pos=n,comp=y
कालाभ्याम् काल pos=n,g=m,c=3,n=d
बलैः बल pos=n,g=n,c=3,n=p
आत्म आत्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
तथा तथा pos=i