Original

विकल्पा बहवो राजन्नापदां पाण्डुनन्दन ।सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा ॥ ११ ॥

Segmented

विकल्पा बहवो राजन्न् आपदाम् पाण्डु-नन्दन साम-आदिभिः उपन्यस्य शमयेत् तान् नृपः सदा

Analysis

Word Lemma Parse
विकल्पा विकल्प pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
आपदाम् आपद् pos=n,g=f,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
साम सामन् pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p
उपन्यस्य उपन्यस् pos=vi
शमयेत् शमय् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
नृपः नृप pos=n,g=m,c=1,n=s
सदा सदा pos=i