Original

आपदश्चापि बोद्धव्या बहुरूपा नराधिप ।भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु ॥ १० ॥

Segmented

आपद् च अपि बोद्धव्या बहु-रूपाः नराधिप भवन्ति राज्ञाम् कौरव्य याः ताः पृथग् अतः शृणु

Analysis

Word Lemma Parse
आपद् आपद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
बोद्धव्या बुध् pos=va,g=f,c=1,n=p,f=krtya
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
याः यद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=2,n=p
पृथग् पृथक् pos=i
अतः अतस् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot