Original

धृतराष्ट्र उवाच ।संधिविग्रहमप्यत्र पश्येथा राजसत्तम ।द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर ॥ १ ॥

Segmented

धृतराष्ट्र उवाच संधि-विग्रहम् अपि अत्र पश्येथा राज-सत्तम द्वि-योनिम् त्रिविध-उपायम् बहु-कल्पम् युधिष्ठिर

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संधि संधि pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
अपि अपि pos=i
अत्र अत्र pos=i
पश्येथा पश् pos=v,p=2,n=s,l=vidhilin
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
द्वि द्वि pos=n,comp=y
योनिम् योनि pos=n,g=m,c=2,n=s
त्रिविध त्रिविध pos=a,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
कल्पम् कल्प pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s