Original

तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत् ।भूमिरल्पफला देया विपरीतस्य भारत ॥ ९ ॥

Segmented

तदा सर्वम् विधेयम् स्यात् स्थानम् च न विभाजयेत् भूमिः अल्प-फला देया विपरीतस्य भारत

Analysis

Word Lemma Parse
तदा तदा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
विधेयम् विधा pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्थानम् स्थान pos=n,g=n,c=2,n=s
pos=i
pos=i
विभाजयेत् विभाजय् pos=v,p=3,n=s,l=vidhilin
भूमिः भूमि pos=n,g=f,c=1,n=s
अल्प अल्प pos=a,comp=y
फला फल pos=n,g=f,c=1,n=s
देया दा pos=va,g=f,c=1,n=s,f=krtya
विपरीतस्य विपरीत pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s