Original

द्रव्याणां संचयश्चैव कर्तव्यः स्यान्महांस्तथा ।यदा समर्थो यानाय नचिरेणैव भारत ॥ ८ ॥

Segmented

द्रव्याणाम् संचयः च एव कर्तव्यः स्यात् महान् तथा यदा समर्थो यानाय नचिरेण एव भारत

Analysis

Word Lemma Parse
द्रव्याणाम् द्रव्य pos=n,g=n,c=6,n=p
संचयः संचय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
महान् महत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
यदा यदा pos=i
समर्थो समर्थ pos=a,g=m,c=1,n=s
यानाय यान pos=n,g=n,c=4,n=s
नचिरेण नचिरेण pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s