Original

यदा स्वपक्षो बलवान्परपक्षस्तथाबलः ।विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ।यदा स्वपक्षोऽबलवांस्तदा संधिं समाश्रयेत् ॥ ७ ॥

Segmented

यदा स्व-पक्षः बलवान् पर-पक्षः तथा अबलः विगृह्य शत्रून् कौन्तेय यायात् क्षितिपतिः तदा यदा स्व-पक्षः अबलवत् तदा संधिम् समाश्रयेत्

Analysis

Word Lemma Parse
यदा यदा pos=i
स्व स्व pos=a,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
तथा तथा pos=i
अबलः अबल pos=a,g=m,c=1,n=s
विगृह्य विग्रह् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यायात् या pos=v,p=3,n=s,l=vidhilin
क्षितिपतिः क्षितिपति pos=n,g=m,c=1,n=s
तदा तदा pos=i
यदा यदा pos=i
स्व स्व pos=a,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
अबलवत् अबलवत् pos=a,g=m,c=1,n=s
तदा तदा pos=i
संधिम् संधि pos=n,g=m,c=2,n=s
समाश्रयेत् समाश्रि pos=v,p=3,n=s,l=vidhilin