Original

वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन ।द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः ॥ ६ ॥

Segmented

वृद्धि-क्षयौ च विज्ञेयौ स्थानम् च कुरु-नन्दन द्विसप्तत्या महा-बाहो ततः षाड्गुण्य-चारिणः

Analysis

Word Lemma Parse
वृद्धि वृद्धि pos=n,comp=y
क्षयौ क्षय pos=n,g=m,c=1,n=d
pos=i
विज्ञेयौ विज्ञा pos=va,g=m,c=1,n=d,f=krtya
स्थानम् स्थान pos=n,g=n,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
द्विसप्तत्या द्विसप्तति pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ततः ततस् pos=i
षाड्गुण्य षाड्गुण्य pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p