Original

एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः ।अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् ॥ ५ ॥

Segmented

एतत् मण्डलम् इति आहुः आचार्या नीति-कोविदाः अत्र षाड्गुण्यम् आयत्तम् युधिष्ठिर निबोध तत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
आचार्या आचार्य pos=n,g=m,c=1,n=p
नीति नीति pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
अत्र अत्र pos=i
षाड्गुण्यम् षाड्गुण्य pos=n,g=n,c=1,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s