Original

ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः ।मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥ ४ ॥

Segmented

ते च द्वादश कौन्तेय राज्ञाम् वै विविध-आत्मकाः मन्त्रि-प्रधानाः च गुणाः षष्टिः द्वादश च प्रभो

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वै वै pos=i
विविध विविध pos=a,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p
मन्त्रि मन्त्रिन् pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
षष्टिः षष्टि pos=n,g=f,c=1,n=s
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s