Original

तथामात्या जनपदा दुर्गाणि विषमाणि च ।बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् ॥ ३ ॥

Segmented

तथा अमात्याः जनपदा दुर्गाणि विषमाणि च बलानि च कुरुश्रेष्ठ भवन्ति एषाम् यथेच्छकम्

Analysis

Word Lemma Parse
तथा तथा pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
दुर्गाणि दुर्ग pos=n,g=n,c=1,n=p
विषमाणि विषम pos=a,g=n,c=1,n=p
pos=i
बलानि बल pos=n,g=n,c=1,n=p
pos=i
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
एषाम् इदम् pos=n,g=m,c=6,n=p
यथेच्छकम् यथेच्छक pos=a,g=n,c=2,n=s