Original

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् ।मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥ २ ॥

Segmented

चतुर्णाम् शत्रु-जातानाम् सर्वेषाम् आततायिनाम् मित्रम् च अमित्र-मित्रम् च बोद्धव्यम् ते अरि-कर्शनैः

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=n,c=6,n=p
शत्रु शत्रु pos=n,comp=y
जातानाम् जात pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आततायिनाम् आततायिन् pos=a,g=m,c=6,n=p
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
अमित्र अमित्र pos=n,comp=y
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s