Original

असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् ।क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् ॥ १९ ॥

Segmented

असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् क्रमेण अनेन मोक्षः स्यात् शरीरम् अपि केवलम्

Analysis

Word Lemma Parse
असंभवे असंभव pos=n,g=m,c=7,n=s
तु तु pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
यथामुख्येन यथामुख्य pos=a,g=n,c=3,n=s
निष्पतेत् निष्पत् pos=v,p=3,n=s,l=vidhilin
क्रमेण क्रम pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शरीरम् शरीर pos=n,g=n,c=1,n=s
अपि अपि pos=i
केवलम् केवल pos=a,g=n,c=1,n=s