Original

अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः ।कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः ॥ १८ ॥

Segmented

अशक्नुवत् तु युद्धाय निष्पतेत् सह मन्त्रिभिः कोशेन पौरैः दण्डेन ये च अन्ये प्रिय-कारिणः

Analysis

Word Lemma Parse
अशक्नुवत् अशक्नुवत् pos=a,g=m,c=1,n=s
तु तु pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
निष्पतेत् निष्पत् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
कोशेन कोश pos=n,g=m,c=3,n=s
पौरैः पौर pos=n,g=m,c=3,n=p
दण्डेन दण्ड pos=n,g=m,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p