Original

यद्येवमभियायाच्च दुर्बलं बलवान्नृपः ।सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् ॥ १७ ॥

Segmented

यदि एवम् अभियायात् च दुर्बलम् बलवान् नृपः साम-आदिभिः उपायैः तम् क्रमेण विनिवर्तयेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
एवम् एवम् pos=i
अभियायात् अभिया pos=v,p=3,n=s,l=vidhilin
pos=i
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
साम सामन् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
क्रमेण क्रमेण pos=i
विनिवर्तयेत् विनिवर्तय् pos=v,p=3,n=s,l=vidhilin