Original

दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा ।तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः ॥ १६ ॥

Segmented

दुर्बलाः च अपि सततम् न अवष्टम्भ् बलीयसा तिष्ठेथा राज-शार्दूल वैतसीम् वृत्तिम् आस्थितः

Analysis

Word Lemma Parse
दुर्बलाः दुर्बल pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सततम् सततम् pos=i
pos=i
अवष्टम्भ् अवष्टम्भ् pos=va,g=m,c=1,n=p,f=krtya
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
तिष्ठेथा स्था pos=v,p=2,n=s,l=vidhilin
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
वैतसीम् वैतस pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part