Original

गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः ।साधुसंग्रहणाच्चैव पापनिग्रहणात्तथा ॥ १५ ॥

Segmented

गणानाम् भेदने योगम् गच्छेथाः सह मन्त्रिभिः साधु-संग्रहणात् च एव पाप-निग्रहणात् तथा

Analysis

Word Lemma Parse
गणानाम् गण pos=n,g=m,c=6,n=p
भेदने भेदन pos=n,g=n,c=7,n=s
योगम् योग pos=n,g=m,c=2,n=s
गच्छेथाः गम् pos=v,p=2,n=s,l=vidhilin
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
साधु साधु pos=a,comp=y
संग्रहणात् संग्रहण pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
पाप पाप pos=n,comp=y
निग्रहणात् निग्रहण pos=n,g=n,c=5,n=s
तथा तथा pos=i