Original

पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च ।कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् ॥ १३ ॥

Segmented

पीडनम् स्तम्भनम् च एव कोश-भङ्गः तथा एव च कार्यम् यत्नेन शत्रूणाम् स्व-राष्ट्रम् रक्षता स्वयम्

Analysis

Word Lemma Parse
पीडनम् पीडन pos=n,g=n,c=1,n=s
स्तम्भनम् स्तम्भन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कोश कोश pos=n,comp=y
भङ्गः भङ्ग pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
यत्नेन यत्न pos=n,g=m,c=3,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
रक्षता रक्ष् pos=va,g=m,c=3,n=s,f=part
स्वयम् स्वयम् pos=i