Original

संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ ।विपरीतस्तु तेऽदेयः पुत्र कस्यांचिदापदि ।तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ॥ ११ ॥

Segmented

संधि-अर्थम् राज-पुत्रम् च लिप्सेथा भरत-ऋषभ विपरीतः तु ते अ देयः पुत्र कस्यांचिद् आपदि तस्य प्रमोक्षे यत्नम् च कुर्याः स उपाय-मन्त्र-विद्

Analysis

Word Lemma Parse
संधि संधि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
लिप्सेथा लिप्स् pos=v,p=2,n=s,l=vidhilin
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विपरीतः विपरीत pos=a,g=m,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
देयः दा pos=va,g=m,c=1,n=s,f=krtya
पुत्र पुत्र pos=n,g=m,c=8,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रमोक्षे प्रमोक्ष pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
pos=i
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
pos=i
उपाय उपाय pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s