Original

हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत् ।विपरीतान्न गृह्णीयात्स्वयं संधिविशारदः ॥ १० ॥

Segmented

हिरण्यम् कुप्य-भूयिष्ठम् मित्रम् क्षीणम् अकोश-वत् विपरीतान् न गृह्णीयात् स्वयम् संधि-विशारदः

Analysis

Word Lemma Parse
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
कुप्य कुप्य pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
क्षीणम् क्षि pos=va,g=n,c=1,n=s,f=part
अकोश अकोश pos=a,comp=y
वत् वत् pos=i
विपरीतान् विपरीत pos=a,g=m,c=2,n=p
pos=i
गृह्णीयात् ग्रह् pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
संधि संधि pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s