Original

धृतराष्ट्र उवाच ।मण्डलानि च बुध्येथाः परेषामात्मनस्तथा ।उदासीनगुणानां च मध्यमानां तथैव च ॥ १ ॥

Segmented

धृतराष्ट्र उवाच मण्डलानि च बुध्येथाः परेषाम् आत्मनः तथा उदासीन-गुणानाम् च मध्यमानाम् तथा एव च

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
pos=i
बुध्येथाः बुध् pos=v,p=2,n=s,l=vidhilin
परेषाम् पर pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
उदासीन उदासीन pos=n,comp=y
गुणानाम् गुण pos=n,g=m,c=6,n=p
pos=i
मध्यमानाम् मध्यम pos=a,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i