Original

कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा ।द्विविधस्य महाराज विपरीतं विवर्जयेः ॥ ९ ॥

Segmented

कोशस्य संचये यत्नम् कुर्वीथा न्यायतः सदा द्विविधस्य महा-राज विपरीतम् विवर्जयेः

Analysis

Word Lemma Parse
कोशस्य कोश pos=n,g=m,c=6,n=s
संचये संचय pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
कुर्वीथा कृ pos=v,p=2,n=s,l=vidhilin
न्यायतः न्याय pos=n,g=m,c=5,n=s
सदा सदा pos=i
द्विविधस्य द्विविध pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विपरीतम् विपरीत pos=a,g=n,c=2,n=s
विवर्जयेः विवर्जय् pos=v,p=2,n=s,l=vidhilin